Khel Diwas Par Nibandh in sanskrit खेल दिवस पर निबंध in sanskrit

खेल दिवस पर निबंध in sanskrit



Pradeep Chawla on 12-09-2018


जीवने क्रीडायाः विशिष्टं स्थानम् अस्ति। यथा जीवने भोजनम् आवश्यकं भवति तथैव क्रीडापि आवश्यकी अस्ति। क्रीडासु बीटाक्रीडा प्रमुख महत्वपूर्णा चास्ति। वर्तमाने बीटाक्रीडा विश्वस्य लोकप्रिया क्रीडा अस्ति। बीटा क्रीडा प्रतियोगिता विश्वस्तरीया भवति। बीटा क्रीडायाः जन्म आंग्लदेशे मन्यते। बीटायाः प्राङ्गणम् अति विशालम् भवति। बीटा प्राङ्गणे त्रयः स्टाम्पाः एकं कन्दुकं भवति। बीटा क्रीडायाः क्रीडकानां द्वे दलः भवति। प्रत्येक दले एकादशः क्रीडकाः भवन्ति। यः समूहः अधिकान् धावनाङ्कान् प्राप्नोति सः विजयी भवति। निर्णायकस्य निर्णयं सर्वे क्रीडकाः मन्यन्ते। विजयी क्रीडकेभ्यः पुरस्कारः दीयते। क्रीडया विश्वबंधुत्वं संवर्धते।



सम्बन्धित प्रश्न



Comments Tuleshwar on 10-02-2021

Sanskrit me khel par nibhandh kiss likhe

Pawanchandra on 04-02-2021

Hokey nebandh in Sanskrit

Sanskirit men nibandh on 26-12-2019

Sanskirit men nibandh

Surabhi on 25-07-2019

Sanskrit nibandh on indoor games

Don bhai on 26-11-2018

Ggod

Ranjali pandey on 15-09-2018

Vishwavidhalya diwas kab manaya jata hai





नीचे दिए गए विषय पर सवाल जवाब के लिए टॉपिक के लिंक पर क्लिक करें Culture Current affairs International Relations Security and Defence Social Issues English Antonyms English Language English Related Words English Vocabulary Ethics and Values Geography Geography - india Geography -physical Geography-world River Gk GK in Hindi (Samanya Gyan) Hindi language History History - ancient History - medieval History - modern History-world Age Aptitude- Ratio Aptitude-hindi Aptitude-Number System Aptitude-speed and distance Aptitude-Time and works Area Art and Culture Average Decimal Geometry Interest L.C.M.and H.C.F Mixture Number systems Partnership Percentage Pipe and Tanki Profit and loss Ratio Series Simplification Time and distance Train Trigonometry Volume Work and time Biology Chemistry Science Science and Technology Chattishgarh Delhi Gujarat Haryana Jharkhand Jharkhand GK Madhya Pradesh Maharashtra Rajasthan States Uttar Pradesh Uttarakhand Bihar Computer Knowledge Economy Indian culture Physics Polity

Labels: , , , , ,
अपना सवाल पूछेंं या जवाब दें।






Register to Comment