Sanskrit सुभाषितानि - 01 संस्कृत सुभाषितानि - ०१

संस्कृत सुभाषितानि - ०१



GkExams on 11-02-2019

अहं कथं द्वितीया स्यात द्वितीया स्यामहं कथं



अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् ।
अभक्ष्यम् मन्यते भक्ष्यम् स्त्रीवाक्यप्रेरितो नरः ॥19॥


अकृत्वा परसन्तापं अगत्वा खलमन्दिरम् ।
साधोर्मार्गमनुत्सृज्य यत्स्वल्पमपि तद् बहु ॥27॥


अग़ाधजलसञ्चारी गर्वम् नायाति रोहितः ।
अङ्गुष्टोदकमात्रेण शफरी फप्र्हरायते ॥12॥


अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥37॥


अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् ।
अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥45॥


अजरामरवत् प्राज्ञो विद्यामर्थञ्च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥22॥


अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥32॥


अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वय.म् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥44॥


अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥47॥


अतितीक्ष्णेन खड्गेन वरं जिंव्हा द्विधा कृता ।
न तु मानं परित्यज्य यच्छ यच्छेति भाषितम् ॥24॥


अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥18॥


अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥21॥


अतिलोभात्कुबेरोऽपि दरिद्रो निश्चितं भवेत् ।
मितव्ययात् दरिद्रोऽपि निश्चितं धनवान् भवेत् ॥16॥


अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणीतं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
गौरी जह्नुसुतामसूयति कलानाथं कपालानलःनिर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥49॥


अधनाद्हि निवर्तन्ते ज्ञातयः सुहृदो जनाः ।
अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ॥40॥


अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥9॥


अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये ।
विद्यावात्सल्यनिधयः शिक्षका मम दैवतम् ॥1॥


अनाचारेण मालिन्यम् अत्याचारेण मूर्खता ।
विचाराचारयोर्योगः स सदाचार उच्यते ॥34॥


अनुदिनमनुतापेनास्म्यहं राम तप्तःपरमकरुणमोहं छिन्धि मायासमेतम् ।
इदमतिचपलं मे मानसं दुर्निवारम्भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥46॥


अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥13॥


अन्नं वस्त्रं निवासश्च ज्ञानमारोग्यमेव च ।
विज्ञानं राष्ट्रनिष्ठा च सन्मार्गश्चाष्टमो मतः ॥15॥


अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्यै रोचते विश्वं तथा वै परिवर्तते ॥39॥


अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥10॥


अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥7॥


अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुविम् ।
परोपकारे निरताः कथं मेघा न सज्जनाः ॥6॥


अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥50॥


अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥33॥


अम्बा यस्य उमादेवी जनको यस्य शङ्करः ।
विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥51॥


अयं निजः परो वेऽति गणना लघुचेतसाम् ॥उदारचरितानां तु वसुधैव कुटुम्बकम् ॥23॥


अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥17॥


अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥35॥


अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥36॥


अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् ॥3॥


अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः ।
शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ॥14॥


अविश्रामं वहेद्भारं शीतोष्णं न च विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥20॥


अव्याकरणमधीतं भिन्नद्रोण्यतरङ्गिणीतरणम् ।
भेशजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥30॥


अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥28॥


अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥11॥


अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् ।
चातुर्यम् भूषणं नार्या उद्योगो नरभूषणम् ॥2॥


अष्टादशपुराणानां सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥8॥


अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥4॥


असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रम्सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालम्तदपि तव गुणानामीश पारं न याति ॥38॥


अस्थिरं जीवितं लोके अस्थिरे धनयौवने ।
अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥52॥


अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥41॥


अस्यां सखे बधिरलोकनिवासभूमौकिं कूजितेन किल कोकिल कोमलेन ।
एते हि दैवहतकास्तदभिन्नवर्णम्त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥48॥


अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ॥29॥


अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् ।
प्रयच्छ विमलां बुद्धिं प्रसन्ना भव सर्वदा ॥5॥


अहम्पूरुषो भारतीयोऽस्मि नूनंन धैर्यङ्कदाचित्त्यजेयं विपत्सु ।
स्वकर्तव्यनिष्ठां न वा विस्मरेयंयतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥42॥


अहम्भारती स्त्री स्वयं शक्तिरूपामयि श्रीश्च दुर्गा तथा शारदा च ।
त्यजेयं कदाचिन्न शीलाभिमानम्विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥43॥


अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने ।
एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ॥31॥


अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।
लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥26॥


अहो दुर्जनसंसर्गात् मानहानिः पदे पदे ।
पावको लोहसङ्गेन मुद्गरैरभिताड्यते ॥25॥


आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥1॥


आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥3॥


आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥14॥


आत्मनः परितोषाय कवेः काव्यं तथापि तत् ।
स्वामिनो देहलीदीपसममन्योपकारकम् ॥8॥


आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥9॥


आत्मपक्षं परित्यज्य परपक्षेषु यो रतः ।
स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥12॥


आत्मार्थम् जीवलोके च को न जीवति मानवः ।
परं परोपकाराय यो जीवति स जीवति ॥2॥


आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥10॥


आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम् ।
मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ॥
कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनम् ।
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥16॥


आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनम् ।
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ॥
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम् ।
पश्चाद्रावण कुम्भकर्णहननं एतद्हि रामायणम् ॥15॥


आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः ।
तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः ॥
बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् ।
गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥17॥


आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥11॥


आपद्गतं हससि किं द्रविणान्ध मूढ ।
लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् ॥
एतान् प्रपश्यसि घटां जलयन्त्रचक्रे ।
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥6॥


आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते स वृथा येन प्रमादः सुमहानहो ॥4॥


आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला ।
यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥7॥


आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।
विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥13॥


आस्ते आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः ।
शेते निपद्यमानस्य चराति चरतो भगः ॥5॥

इ-ई

इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥1॥


ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा ।
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥2॥

उ-ऊ

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥3॥


उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते ।
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥4॥


उपकारोऽपि नीचानां अपकारो हि जायते ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥5॥


उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥6॥


उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥7॥


उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥8॥


उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥9॥

ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ।
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥19॥


ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥20॥

ए-ऐ

एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ ।
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥10॥


एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् ।
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥11॥


एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥12॥


एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥13॥


एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे ।
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥14॥


एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये ।
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ॥
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥15॥


एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः ।
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥16॥


ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥17॥

कथं गुरूनहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥36॥


कन्या वरयते रूपं माता वित्तं पिता श्रुतं ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥15॥


कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।
नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ॥39॥


कमले कमला शेते हरः शेते हिमालये ।
क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥9॥


कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते ।
बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ॥35॥


कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥28॥


करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥16॥


करोति शोभामलके स्त्रियाः को ।
दृष्या न कान्ता विधिना च कोक्ता ॥
अङ्गे तु कस्मिन् दहनं पुरारेः ।
सिन्दूरबिन्दुः विधवाललाटे ॥40॥


करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
नमः पतनशीलाय मुसलाय खलाय च ॥31॥


कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् ।
तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥46॥


कल्पद्रुमः कल्पितमेव सूते ।
सा कामधुक् कामितमेव दोग्धि ॥
चिन्तामणिश्चिन्तितमेव दत्ते ।
सतां तु सङ्गः सकलं प्रसूते ॥30॥


कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥33॥


कविः करोति काव्यानि रसं जानाति पण्डितः ।
तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ॥11॥


कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ॥5॥


कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥19॥


कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् ।
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ॥14॥


कस्यचित् किमपि नो हरणीयम् ।
मर्मवाक्यमपि नोच्चरणीयम् ।
श्रीपतेः पदयुगं स्मरणीयम् ।
लीलया भवजलं तरणीयम् ॥23॥


काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥3॥


काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके ।
मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने ।
दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते ।
या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ॥7॥


काके शौचं द्यूतकारे च सत्यम् ।
सर्पे शान्तिः स्त्रीषु कामोपशान्तिः ॥
क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता ।
भूपे सख्यं केन दृष्टं श्रुतं वा ॥34॥


काचं मणिं काञ्चनमेकसूत्रे ।
मुग्धा निबध्नन्ति किमत्र चित्रम् ।
विचारवान् पाणिनिरेकसूत्रे ।
श्वानं युवानं मघवानमाह ॥26॥


का पाण्डुपत्नी गृहभूषणं किम् ।
को रामशत्रुः किमगस्तिजन्म ॥
को सूर्यपुत्रो विपरीतपृच्छा ।
कुन्ती सुतो रावणकुम्भकर्णः ॥13॥


कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न ।
यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ॥12॥


कार्याथीर् भजते लोकः यावत्कार्यम् न सिध्यति ।
उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ॥2॥


कालो वा कारणं राज्ञः राजा वा कालकारणं ।
इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥37॥


काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥45॥


काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला ।
तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ॥21॥


किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥38॥


किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥32॥


किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥22॥


किं वाससेति तत्र विचारणीयम्


वासः प्रधानं खलु योग्यतायै ।
पीताम्बरं वीक्ष्य ददौ स्वकन्यां


दिगम्बरं वीक्ष्य विषं समुद्रः ॥42॥


किसलयानि कुतः कुसुमानि वा ।
क्व च फलानि तथा नववीरुधाम् ॥
अयमकारणकारुणिको न चेत् ।
वितरतीह पयांसि पयोधरः ॥29॥


कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि ।
आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ॥10॥


कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां ।
ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ॥44॥


केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।
केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ॥25॥


केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः


न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृतार्धायते


क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥43॥


के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः ।
रुदन्ति कौरवाः सर्वे भो भो के शव के शव ॥17॥


कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनम् ॥24॥


को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥6॥


कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥27॥


क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता ।
विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ॥20॥


क्वचित् दुष्टः क्वचित् तुष्टः ।
दुष्टस्तुष्टः क्वचित् क्वचित् ॥
अव्यवस्थितचित्तानां ।
प्रसादोऽपि भयङ्करः ॥18॥


क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा ।
क्षमा वशीकृते लोके क्षमया किं न सिध्यति ॥1॥


क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥8॥


क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम् ।
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ॥
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः ।
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥41॥


क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति ।
प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ॥4॥

खद्योतो द्योतते तावत् यावत् न उद्यते शशिः ।
उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ॥3॥


खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥1॥


खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा ।
श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति ॥
अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत् ।
कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ॥2॥

गच्छन् गगग्नमागेर्ण नित्यं लोकान् प्रकाशयन् ।
वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ॥4॥


गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।
यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ॥6॥


गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥5॥


गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते वदति न साधुः करोत्येव ॥11॥


गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् ।
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥10॥


गर्वाय परपीडायै दुर्जनस्य धनं बलम् ।
सज्जनस्य तु दानाय रक्षणाय च ते सदा ॥18॥


गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः ।
लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥17॥


गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ॥13॥


गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥9॥


गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै ।
प्रासादशिखरस्थोऽपि काको न गरुडायते ॥8॥


गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः ।
सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ॥15॥


गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥7॥


गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥14॥


गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ॥12॥


गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् ।
स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ॥16॥

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥19॥


घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् ।
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ॥
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम्
प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥20॥

चतुरः सखि मे भर्ता यल्लिखति तद परो न वाचयति ।
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥3॥


चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥1॥


चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।
नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥5॥


चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥9॥


चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता ।
सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥8॥


चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥2॥


चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।
अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥4॥


चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति ।
पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥7॥


चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥6॥


छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥10॥

जन्मदाता अन्नदाता विद्यादाता तथैव च ।
कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥15॥


जनैर्जनहितार्थाय जनानामेव निर्मितं ।
लोकतन्त्रं भारतस्य वसुधायां विराजते ॥12॥


जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः ।
इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥11॥


जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।
सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥13॥


ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते ।
गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥14॥

तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥2॥


ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् ।
स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ॥7॥


तातेन कथितं पुत्र पत्रं लिख ममाज्ञया ।
नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ॥4॥


तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम्


तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् ।
अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे


कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ॥10॥


तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् ।
अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ॥9॥


तृणं खादिति केदारे जलं पिबति पल्वले ।
दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ॥1॥


तृणादपि लघुस्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥8॥


ते यान्ति तीर्थेषु बुधाः ये शम्भोदूर्रवर्तिनः ।
यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ॥5॥


त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥6॥


त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः ।
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ॥3॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥3॥


ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥22॥


दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥1॥


दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते ।
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥5॥


दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा ।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥21॥


दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः ।
पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥8॥


दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥20॥


दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते ।
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥9॥


दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः ।
एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥24॥


दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥4॥


दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥16॥


दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं ।
अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥23॥


दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् ।
पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥18॥


दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् ।
इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥12॥


दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः ।
दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥10॥


दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥17॥


दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् ॥6॥


दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥7॥


दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते ।
काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥13॥


देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च ।
सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥19॥


दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥11॥


द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता ।
सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥2॥


द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः ।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥15॥


द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ ।
परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥14॥

धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् ।
रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥25॥


धवलयति समग्रं चन्द्रमा जीवलोकंकिमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवति विदितमेतद् प्रायशः सज्जनानांपरहितनिरतानामादरो नात्मकार्ये ॥26॥


धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥27॥

न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः ।
कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥6॥


नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥16॥


नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥42॥


न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥21॥


न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥13॥


न तेन स्थविरो भवति येनास्य पलितं शिरः ।
स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥38॥


न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः ।
भूयोपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥14॥


न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥22॥


न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः ।
न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥1॥


न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्॥30॥


न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥25॥


न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥8॥


न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥29॥


नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः ।
शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥15॥


नमस्ते शारदे देवी काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ 17॥


नमस्ते शारदे देवी वीणा पुस्तकधारिणि ।
विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥12॥


नमस्ते सर्वदेवानां वरदासि हरेः प्रिया ।
या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥10॥


नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि ।
प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥26॥


नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता ।
अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥20॥


नरपतिहितकर्ता द्वेष्यतां याति लोके


जनपदहितकर्ता त्यज्यते पार्थिवेन ।
इति महति विरोधे विद्यमाने समाने


नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥33॥


नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥5॥


नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति ।
तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥4॥


नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः ।
सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥11॥


न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥28॥


न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।
कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥23॥


न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।
खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥37॥


न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥3॥


न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं ।
विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥19॥


न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते ।
तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥9॥


नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं


शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी ।
वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः


सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥7॥


नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते


सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा ।
तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम्


सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥32॥


नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥27॥


नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥44॥


नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥43॥


नायं प्रयाति विकृतिं विरसो न यः स्यात्


न क्षीयते बहुजनैर्नितरां निपीतः ।
जाड्यं निहन्ति रुचिमेति करोति तृप्तिं


नूनं सुभाशितरसोऽन्यरसातिशायी ॥34॥


नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥2॥


निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु


लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा


न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥24॥


निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥39॥


नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः


निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ।
तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते


सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥41॥


निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः ।
विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥35॥


निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः


लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति ।
चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति


ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥36॥


नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥40॥


निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥18॥


नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥31॥

पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् ।
दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥8॥


पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम्


धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि ।
श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः


स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोसि ॥21॥


पञ्चैते देवतरवः मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥24॥


पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया ।
स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥20॥


परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥12॥


परित्राणाय साधूनां विनाशाय च दुश्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥1॥


परिश्रमो मिताहारः भेषजे सुलभे मम


नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् ।
धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं


सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥18॥


परोपकारकरणं नूनं हस्तस्य भूषणम् ।
पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥2॥


परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् ।
यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥7॥


परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् ।
विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥10॥


पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥29॥


पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम्


काले काले व्यजनमिव तं विस्तृतं यः करोति ।
शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं


कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ॥28॥


पादपानां भयं वातात् पद्मानां शिशिराद्भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥4॥


पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥13॥


पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्


नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा


भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥31॥


पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्


व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं


अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥32॥


पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥37॥


पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।
पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ॥36॥


पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥9॥


पिबन्ति नद्यः स्वयमेव नाम्भः


स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति स्वस्यं खलु वारिवाहाः


परोपकाराय सतां विभूतयः ॥6॥


पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही ।
एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥34॥


पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ॥30॥


पुस्तकस्था तु या विद्या परहस्तगतं धनं ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥17॥


पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥16॥


पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा ।
परमेशस्य सा लीला यतः स सर्वशक्तिमान् ॥22॥


पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं ।
मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥11॥


पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् ।
नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥3॥


प्रथमवयसि पीतं तोयमल्पं स्मरन्तः


शिरसि निहितभारा नारिकेला नराणाम् ।
ददति जलमनल्पास्वादमाजीवितान्तं


न हि कृतमुपकारं साधवो विस्मरन्ति ॥27॥


प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं ।
तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥5॥


प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा ।
दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥33॥


प्रलये पवनाघातैः प्रचलन्ति नगा अपि ।
कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥15॥


प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् ।
दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥19॥


प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥25॥


प्राणां त्यजति देशार्थम् पण्दितानां सहायकः ।
य आचरति कल्याणं लोके मानं स विन्दति ॥26॥


प्रारभ्यते न खलु विघ्नभयेन नीचैः


प्राभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः


प्रारब्धमुत्तमजना न परित्यजन्ति ॥14॥


प्रारम्भगुर्वी क्षयिणी क्रमेन


गुर्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना


छायेव मैत्रिः खलसज्जनानाम् ॥23॥


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥35॥

फणिनो बहवः सन्ति भेकभक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥1॥


फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां


पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी


सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥2॥

बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥4॥


बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥5॥


बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥3॥


बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ॥6॥


ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां


स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः ।
वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो


सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ॥7॥

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥8॥


भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥13॥


भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।
देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ॥9॥


भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला


शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी


सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥14॥


भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥10॥


भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः ।
निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनं ॥15॥


भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥12॥


भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥11॥

मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः ।
पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥8॥


मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् ।
मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ॥2॥


मयूरो विहगो रम्यः आनन्दयति मानवान् ।
पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ॥5॥


मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ।
तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥10॥


मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् ।
तद्रोषादिव निर्याता वदनाद्रदनावलिः ॥15॥


महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥12॥


महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रत्याम्बु जाह्नवीसंगात त्रिदशैरपि वन्द्यते ॥13॥


माता मित्रं पिता चेति स्वभावात् त्रितयं हितं ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥1॥


मात्रा समं नास्ति शरीरपोषणं


चिन्तासमं नास्ति शरीरशोषणं ।
मित्रं विना नास्ति शरीर तोषणं


विद्यां विना नास्ति शरीरभूषणं ॥3॥


मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥14॥


मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः ।
तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ॥17॥


मुखं पद्मदलाकारं वाणी चन्दनशीतला ।
हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ॥4॥


मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥7॥


मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा ।
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥6॥


मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ॥9॥


मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः ।
मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यं ॥11॥


मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥16॥


मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा


क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः


सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥18॥

यत्र रामकथागानं तत्रास्ते हनुमान् यथा ।
संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥21॥


यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥30॥


यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि ।
यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥31॥


यथा देशस्तथा भाषा यथा राजा तथा प्रजा ।
यथा भूमिस्तथा तोयं यथा बीजस्तथांकुरः ॥1॥


यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वत्भूतसमागमः ॥13॥


यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥17॥


यथैकेन न हस्तेन तालिका सम्प्रपद्यते ।
तथोद्यमपरित्यक्तं कर्म नोत्पादयेत् फलम् ॥15॥


यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ॥27॥


यदि वा याति गोविन्दो मथुरातः पुनः सखी ।
राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥29॥


यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥22॥


यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥3॥


यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः ।
यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ॥28॥


ययोरैव समं वित्तं ययोरैव समं कुलम् ।
तयोमैर्त्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ॥26॥


यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥23॥


यस्यास्ति वित्तं स वरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥14॥


यस्मिन् देशे न संमानो न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत् ॥8॥


यस्तु संचरते देशान् सेवते यस्तु पण्डितान् ।
तस्य विस्तारिता बुधिस्तैलबिन्दुरिवाम्भसि ॥5॥


यस्य कस्य तरोर्मूलं येन केनापि मिश्रितम् ।
यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥11॥


यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥2॥


यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ॥20॥


या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता


या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता


सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥4॥


याचते कार्यकाले यः स किं भृत्यो स किं सुहृद् ।
भृत्यात्सम्भावयेत् यस्तु कार्यकाले स किं प्रभुः ॥18॥


यां चिन्तयामि सततं मयि सा विरक्ता


साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।
अस्मत्कृते च परितुष्यति काचिदन्या


धिक् तां च तं च मदनं च इमां च मां च ॥25॥


युधिष्ठिरो कस्य पुत्रो गंगा वहति कीदृशी ।
हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः ॥12॥


येन केन प्रकारेण यस्य कस्यापि देहिनः ।
संतोषं जनयेत् प्राज्ञस्तदेवेश्वरपूजनम् ॥9॥


ये नाम केचिदिह प्रथयन्यवज्ञाम्


जानन्तु ते किमपि तान्प्रति नैष यत्नः ।
उत्पस्यते सति मम कोऽपि समानधर्मा


कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥19॥


येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥10॥


योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः ।
नैवान्यो विद्यते पन्था लोकसंघटनं विना ॥24॥


यो धृवाणि परित्यज्य अधृवाणि निषेवते ।
धृवाणि तस्य नश्यन्ति अधृवं नष्टमेव च ॥16॥


यो न संचरते देशान् सेवते यो न पण्डीतान् ।
तस्य संकुचिता बुधिर्धृतबिन्दुरिवाम्भसि ॥6॥


यौवनं धनसंपत्तिः प्रभुत्त्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥7॥

रजकश्चर्मकारश्च नटो वरुड एव च ।
कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥9॥


रत्नैर्महाहैर्स्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥3॥


रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः


निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः


क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥8॥


रात्रिर्गमिष्यति भविष्यति सुप्रभातं


भास्वानुदेष्यति हसिष्यति पंकजश्रीः ।
इत्थं विचिन्तयति कोषगते द्विरेफे


हा हन्त हन्त नलिनीं गज उज्जहार ॥4॥


रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः ।
पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥6॥


रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम्


प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलादपि ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽपि गोरक्षणे


खिन्नाहं तव याचनात् कुरु कृषिं भिक्षाटनं मा कृथाः ॥11॥


रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य करोति शब्दं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥12॥


रामायणम् महाकाव्यम् महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥7॥


राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च ।
एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ॥2॥


रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥1॥


रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्


अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः ।
केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा


यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥5॥


रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं


राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय ।
सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता


राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ॥10॥

लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरीचन्द्रमाः


गावः कामदुहः सुरेश्वरगजो रम्भादि देवांगनाः ।
अश्वः सप्तमुखः विषं हरिधनु शंखोऽमृतं चाम्बुधेः


रत्नानीह चतुर्दशं प्रतिदिनं कुर्वन्तु वो मंगलम् ॥16॥


लब्ध्वा तीक्ष्णं रवेस्तेजः शान्तं शीतकरो वहन् ।
सर्वान् सन्तोषयन् सोमः ओषधीशो विराजते ॥13॥


लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाः ।
शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥20॥


लाघवं कर्मसामथ्र्यं स्थैर्यम् क्लेशसहिष्णुता ।
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥19॥


लालने बहवो दोषास्ताडने बहवो गुणाः ।
अतश्छात्रश्च पुत्रश्च ताडयेन्न तु लालयेत् ॥17॥


लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥14॥


लोभमूलानि पापानि संकटानि तथैव च ।
लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति ॥15॥


लोभाविष्टो नरो वित्तम् वीक्ष्यते न तु संकटम् ।
दुग्धं पश्यति मार्जारी न तथा लगुडाहतिम् ॥18॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥16॥


वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥20॥


वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषं केषां न ते वन्द्याः ॥15॥


वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥24॥


वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा ।
मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥5॥


वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः ।
सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥11॥


वरं पर्वतदुगेर्षु भ्रान्तं वनचरैः सह ।
न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥26॥


वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥13॥


वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥29॥


वरं भृत्यविहीनस्य जीवनं श्रमपूरितं ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥12॥


वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥25॥


वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं ।
पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥19॥


वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः ।
आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥28॥


वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि ।
तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥8॥


वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥17॥


वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्


मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते


यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥40॥


वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥36॥


वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् ।
यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥33॥


वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनातु भुवनं पुण्या रामायणमहानदी ॥18॥


वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥32॥


विराटनगरे राजन् कीचकादुपकीचकम् ।
अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥39॥


विलक्षणः शब्दकोषः विद्यते तव भारति ।
व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥30॥


विश्वाभिरामगुणगौरवगुम्फितानाम्


रोषोऽपि निर्मलधियां रमणीय एव ।
लोकप्रियैः परिमलैः परिपूरितस्य


काश्मीरजस्य कटुतापि नितान्तरम्या ॥38॥


वृक्षाग्रवासी न च पक्षिराजः


त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी


जलं च बिभ्रन्न घटो न मेघः ॥35॥


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥34॥


व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः ।
खनितेव हि कूपस्य प्रासादस्येव कारकः ॥37॥

श-स-ष

संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् ।
प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥35॥


सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन ।
घटी पिबति पानीयं ताड्यते झल्लरी यथा ॥46॥


स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥13॥


सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं ।
अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥23॥


सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥40॥


सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥17॥


सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।
देहः परहिते यस्य कलिस्तस्य करोति किम् ॥3॥


सदाचारेण सर्वेषां शुद्धं भवति मानसम् ।
निर्मलं च विशुद्धं च मानसं देवमन्दिरम् ॥1॥


सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते


मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं ज्ञायते


प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥22॥


सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानां एतश्चेतश्च धावताम् ॥43॥


सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः ।
स्वामी पयोधिरुदरं कृपणोऽग्निर्यमो गृहम् ॥28॥


समुद्रवसने देवि पर्वतावलिभूषिते ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥10॥


सम्पदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥16॥


सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वम् मूढास्तु जल्पन्ति गुणैर्विहीनाः ॥14॥


सरस्वति नमस्तुभ्यं वरदे कामरूपिणी ।
विश्वरूपे विशालाक्षी विद्यां देहि शुभङ्करी ॥48॥


सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् ।
मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् ॥33॥


सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥44॥


सर्पराज नमामि त्वां क्रूरमप्युपकारकम् ।
क्षेत्रं रक्षसि चास्माकं शुद्धस्त्वं सुन्दरस्तथा ॥49॥


सर्पा: पिबन्ति पवनं न च दुर्बलास्ते


शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालाम्


सन्तोष एव पुरुषस्य परं निधानम् ॥34॥


सर्वत्र देशे गुणवान् शोभते प्रेरितो नरः ।
मणिः शीर्शे गले बाहौ यत्र कुत्रापि शोभते ॥19॥


सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत् ।
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ॥11॥


सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे महत्त्वमिच्छन्ति राष्ट्रं तदवसीदति ॥8॥


सहसा विदधीत न क्रियां अविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव सम्पदा ॥47॥


संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥45॥


साक्षराः विपरीताश्चेद्राक्षसा एव केवलम् ।
सरसो विपरीतश्चेत्सरसत्त्वं न मुञ्चति ॥38॥


सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी


वृत्तिर्वन्यफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।
तद्ध्यानामृतपूरमग्नमनसां येषामियं निवृतिः


तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा ॥25॥


साहित्य सङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पषूणाम् ॥32॥


सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां तेजसां हि न वयः समीक्ष्यते ॥31॥


सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्पराः ।
बुधजने गुरुता विमलं यशः भवति पुण्यतरोः फलमीदृशम् ॥6॥


सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥7॥


सुभाषितरसास्वादः सज्जनैः सह सङ्गतिः ।
सेवा विवेकिभूपस्य दुःखनिर्मूलनं त्रयम् ॥2॥


सुभाषितेन गीतेन युवतीनां च लीलया ।
यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥30॥


सुलभाः पुरुषा लोके सततं प्रियवादिनः ।
अप्रियस्य च शब्दस्य वक्ता श्रोता च दुर्लभः ॥27॥


सुखं हि दुःखान्यनुभूय शोभते


घनान्धकारेश्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रतां


धृतः शरीरेण मृतः स जीवति ॥24॥


सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥4॥


सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु पण्डिताः समदर्शनाः ॥36॥


सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥29॥


सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः ॥12॥


सेवितव्यो महावृक्षः फलच्छायासमान्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥18॥


सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।
तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥15॥


स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥5॥


स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥41॥


स्नेहं दयां च सौख्यं च यदि वा जीवनमपि ।
उद्धारणाय नारीणां मुञ्चतो नास्ति मे व्यथा ॥42॥


स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥9॥


स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥20॥


स्वयं महेषः श्वशुरः नगेशः सखः धनेशः तनयो गणेशः ।
तथापि भीक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा ॥21॥


स्वस्ति श्रीभोजराजन् त्वमखिलभुवने धार्मिकः सत्यवक्ता


पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयाः ।
तास्त्वं देहीति राजन् सकलबुधजनैर्ज्ञायते सत्यमेतद्


नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥26॥


स्वातन्त्र्यो हि मनुष्याणामधिकारो स्वभावजः ।
तमहं प्रार्थये नित्यं लोकमान्यवचस्त्विदम् ॥39॥


स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥37॥




GkExams on 11-02-2019

अहं कथं द्वितीया स्यात द्वितीया स्यामहं कथं



अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् ।
अभक्ष्यम् मन्यते भक्ष्यम् स्त्रीवाक्यप्रेरितो नरः ॥19॥


अकृत्वा परसन्तापं अगत्वा खलमन्दिरम् ।
साधोर्मार्गमनुत्सृज्य यत्स्वल्पमपि तद् बहु ॥27॥


अग़ाधजलसञ्चारी गर्वम् नायाति रोहितः ।
अङ्गुष्टोदकमात्रेण शफरी फप्र्हरायते ॥12॥


अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥37॥


अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् ।
अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥45॥


अजरामरवत् प्राज्ञो विद्यामर्थञ्च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥22॥


अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥32॥


अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वय.म् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥44॥


अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥47॥


अतितीक्ष्णेन खड्गेन वरं जिंव्हा द्विधा कृता ।
न तु मानं परित्यज्य यच्छ यच्छेति भाषितम् ॥24॥


अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥18॥


अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥21॥


अतिलोभात्कुबेरोऽपि दरिद्रो निश्चितं भवेत् ।
मितव्ययात् दरिद्रोऽपि निश्चितं धनवान् भवेत् ॥16॥


अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणीतं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
गौरी जह्नुसुतामसूयति कलानाथं कपालानलःनिर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥49॥


अधनाद्हि निवर्तन्ते ज्ञातयः सुहृदो जनाः ।
अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ॥40॥


अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥9॥


अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये ।
विद्यावात्सल्यनिधयः शिक्षका मम दैवतम् ॥1॥


अनाचारेण मालिन्यम् अत्याचारेण मूर्खता ।
विचाराचारयोर्योगः स सदाचार उच्यते ॥34॥


अनुदिनमनुतापेनास्म्यहं राम तप्तःपरमकरुणमोहं छिन्धि मायासमेतम् ।
इदमतिचपलं मे मानसं दुर्निवारम्भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥46॥


अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥13॥


अन्नं वस्त्रं निवासश्च ज्ञानमारोग्यमेव च ।
विज्ञानं राष्ट्रनिष्ठा च सन्मार्गश्चाष्टमो मतः ॥15॥


अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्यै रोचते विश्वं तथा वै परिवर्तते ॥39॥


अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥10॥


अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥7॥


अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुविम् ।
परोपकारे निरताः कथं मेघा न सज्जनाः ॥6॥


अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥50॥


अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥33॥


अम्बा यस्य उमादेवी जनको यस्य शङ्करः ।
विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥51॥


अयं निजः परो वेऽति गणना लघुचेतसाम् ॥उदारचरितानां तु वसुधैव कुटुम्बकम् ॥23॥


अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥17॥


अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥35॥


अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥36॥


अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् ॥3॥


अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः ।
शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ॥14॥


अविश्रामं वहेद्भारं शीतोष्णं न च विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥20॥


अव्याकरणमधीतं भिन्नद्रोण्यतरङ्गिणीतरणम् ।
भेशजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥30॥


अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥28॥


अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥11॥


अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् ।
चातुर्यम् भूषणं नार्या उद्योगो नरभूषणम् ॥2॥


अष्टादशपुराणानां सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥8॥


अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥4॥


असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रम्सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालम्तदपि तव गुणानामीश पारं न याति ॥38॥


अस्थिरं जीवितं लोके अस्थिरे धनयौवने ।
अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥52॥


अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥41॥


अस्यां सखे बधिरलोकनिवासभूमौकिं कूजितेन किल कोकिल कोमलेन ।
एते हि दैवहतकास्तदभिन्नवर्णम्त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥48॥


अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ॥29॥


अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् ।
प्रयच्छ विमलां बुद्धिं प्रसन्ना भव सर्वदा ॥5॥


अहम्पूरुषो भारतीयोऽस्मि नूनंन धैर्यङ्कदाचित्त्यजेयं विपत्सु ।
स्वकर्तव्यनिष्ठां न वा विस्मरेयंयतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥42॥


अहम्भारती स्त्री स्वयं शक्तिरूपामयि श्रीश्च दुर्गा तथा शारदा च ।
त्यजेयं कदाचिन्न शीलाभिमानम्विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥43॥


अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने ।
एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ॥31॥


अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।
लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥26॥


अहो दुर्जनसंसर्गात् मानहानिः पदे पदे ।
पावको लोहसङ्गेन मुद्गरैरभिताड्यते ॥25॥


आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥1॥


आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥3॥


आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥14॥


आत्मनः परितोषाय कवेः काव्यं तथापि तत् ।
स्वामिनो देहलीदीपसममन्योपकारकम् ॥8॥


आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥9॥


आत्मपक्षं परित्यज्य परपक्षेषु यो रतः ।
स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥12॥


आत्मार्थम् जीवलोके च को न जीवति मानवः ।
परं परोपकाराय यो जीवति स जीवति ॥2॥


आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥10॥


आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम् ।
मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ॥
कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनम् ।
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥16॥


आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनम् ।
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ॥
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम् ।
पश्चाद्रावण कुम्भकर्णहननं एतद्हि रामायणम् ॥15॥


आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः ।
तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः ॥
बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् ।
गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥17॥


आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥11॥


आपद्गतं हससि किं द्रविणान्ध मूढ ।
लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् ॥
एतान् प्रपश्यसि घटां जलयन्त्रचक्रे ।
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥6॥


आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते स वृथा येन प्रमादः सुमहानहो ॥4॥


आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला ।
यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥7॥


आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।
विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥13॥


आस्ते आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः ।
शेते निपद्यमानस्य चराति चरतो भगः ॥5॥

इ-ई

इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥1॥


ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा ।
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥2॥

उ-ऊ

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥3॥


उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते ।
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥4॥


उपकारोऽपि नीचानां अपकारो हि जायते ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥5॥


उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥6॥


उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥7॥


उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥8॥


उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥9॥

ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ।
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥19॥


ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥20॥

ए-ऐ

एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ ।
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥10॥


एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् ।
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥11॥


एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥12॥


एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥13॥


एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे ।
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥14॥


एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये ।
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ॥
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥15॥


एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः ।
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥16॥


ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥17॥

कथं गुरूनहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥36॥


कन्या वरयते रूपं माता वित्तं पिता श्रुतं ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥15॥


कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।
नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ॥39॥


कमले कमला शेते हरः शेते हिमालये ।
क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥9॥


कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते ।
बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ॥35॥


कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥28॥


करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥16॥


करोति शोभामलके स्त्रियाः को ।
दृष्या न कान्ता विधिना च कोक्ता ॥
अङ्गे तु कस्मिन् दहनं पुरारेः ।
सिन्दूरबिन्दुः विधवाललाटे ॥40॥


करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
नमः पतनशीलाय मुसलाय खलाय च ॥31॥


कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् ।
तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥46॥


कल्पद्रुमः कल्पितमेव सूते ।
सा कामधुक् कामितमेव दोग्धि ॥
चिन्तामणिश्चिन्तितमेव दत्ते ।
सतां तु सङ्गः सकलं प्रसूते ॥30॥


कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥33॥


कविः करोति काव्यानि रसं जानाति पण्डितः ।
तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ॥11॥


कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ॥5॥


कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥19॥


कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् ।
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ॥14॥


कस्यचित् किमपि नो हरणीयम् ।
मर्मवाक्यमपि नोच्चरणीयम् ।
श्रीपतेः पदयुगं स्मरणीयम् ।
लीलया भवजलं तरणीयम् ॥23॥


काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥3॥


काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके ।
मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने ।
दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते ।
या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ॥7॥


काके शौचं द्यूतकारे च सत्यम् ।
सर्पे शान्तिः स्त्रीषु कामोपशान्तिः ॥
क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता ।
भूपे सख्यं केन दृष्टं श्रुतं वा ॥34॥


काचं मणिं काञ्चनमेकसूत्रे ।
मुग्धा निबध्नन्ति किमत्र चित्रम् ।
विचारवान् पाणिनिरेकसूत्रे ।
श्वानं युवानं मघवानमाह ॥26॥


का पाण्डुपत्नी गृहभूषणं किम् ।
को रामशत्रुः किमगस्तिजन्म ॥
को सूर्यपुत्रो विपरीतपृच्छा ।
कुन्ती सुतो रावणकुम्भकर्णः ॥13॥


कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न ।
यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ॥12॥


कार्याथीर् भजते लोकः यावत्कार्यम् न सिध्यति ।
उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ॥2॥


कालो वा कारणं राज्ञः राजा वा कालकारणं ।
इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥37॥


काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥45॥


काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला ।
तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ॥21॥


किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥38॥


किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥32॥


किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥22॥


किं वाससेति तत्र विचारणीयम्


वासः प्रधानं खलु योग्यतायै ।
पीताम्बरं वीक्ष्य ददौ स्वकन्यां


दिगम्बरं वीक्ष्य विषं समुद्रः ॥42॥


किसलयानि कुतः कुसुमानि वा ।
क्व च फलानि तथा नववीरुधाम् ॥
अयमकारणकारुणिको न चेत् ।
वितरतीह पयांसि पयोधरः ॥29॥


कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि ।
आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ॥10॥


कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां ।
ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ॥44॥


केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।
केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ॥25॥


केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः


न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृतार्धायते


क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥43॥


के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः ।
रुदन्ति कौरवाः सर्वे भो भो के शव के शव ॥17॥


कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनम् ॥24॥


को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥6॥


कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥27॥


क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता ।
विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ॥20॥


क्वचित् दुष्टः क्वचित् तुष्टः ।
दुष्टस्तुष्टः क्वचित् क्वचित् ॥
अव्यवस्थितचित्तानां ।
प्रसादोऽपि भयङ्करः ॥18॥


क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा ।
क्षमा वशीकृते लोके क्षमया किं न सिध्यति ॥1॥


क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥8॥


क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम् ।
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ॥
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः ।
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥41॥


क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति ।
प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ॥4॥

खद्योतो द्योतते तावत् यावत् न उद्यते शशिः ।
उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ॥3॥


खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥1॥


खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा ।
श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति ॥
अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत् ।
कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ॥2॥

गच्छन् गगग्नमागेर्ण नित्यं लोकान् प्रकाशयन् ।
वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ॥4॥


गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।
यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ॥6॥


गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥5॥


गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते वदति न साधुः करोत्येव ॥11॥


गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् ।
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥10॥


गर्वाय परपीडायै दुर्जनस्य धनं बलम् ।
सज्जनस्य तु दानाय रक्षणाय च ते सदा ॥18॥


गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः ।
लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥17॥


गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ॥13॥


गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥9॥


गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै ।
प्रासादशिखरस्थोऽपि काको न गरुडायते ॥8॥


गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः ।
सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ॥15॥


गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥7॥


गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥14॥


गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ॥12॥


गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् ।
स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ॥16॥

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥19॥


घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् ।
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ॥
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम्
प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥20॥

चतुरः सखि मे भर्ता यल्लिखति तद परो न वाचयति ।
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥3॥


चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥1॥


चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।
नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥5॥


चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥9॥


चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता ।
सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥8॥


चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥2॥


चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।
अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥4॥


चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति ।
पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥7॥


चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥6॥


छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥10॥

जन्मदाता अन्नदाता विद्यादाता तथैव च ।
कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥15॥


जनैर्जनहितार्थाय जनानामेव निर्मितं ।
लोकतन्त्रं भारतस्य वसुधायां विराजते ॥12॥


जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः ।
इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥11॥


जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।
सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥13॥


ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते ।
गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥14॥

तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥2॥


ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् ।
स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ॥7॥


तातेन कथितं पुत्र पत्रं लिख ममाज्ञया ।
नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ॥4॥


तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम्


तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् ।
अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे


कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ॥10॥


तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् ।
अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ॥9॥


तृणं खादिति केदारे जलं पिबति पल्वले ।
दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ॥1॥


तृणादपि लघुस्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥8॥


ते यान्ति तीर्थेषु बुधाः ये शम्भोदूर्रवर्तिनः ।
यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ॥5॥


त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥6॥


त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः ।
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ॥3॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥3॥


ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥22॥


दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥1॥


दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते ।
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥5॥


दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा ।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥21॥


दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः ।
पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥8॥


दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥20॥


दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते ।
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥9॥


दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः ।
एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥24॥


दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥4॥


दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥16॥


दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं ।
अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥23॥


दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् ।
पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥18॥


दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् ।
इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥12॥


दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः ।
दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥10॥


दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥17॥


दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् ॥6॥


दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥7॥


दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते ।
काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥13॥


देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च ।
सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥19॥


दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥11॥


द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता ।
सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥2॥


द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः ।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥15॥


द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ ।
परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥14॥

धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् ।
रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥25॥


धवलयति समग्रं चन्द्रमा जीवलोकंकिमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवति विदितमेतद् प्रायशः सज्जनानांपरहितनिरतानामादरो नात्मकार्ये ॥26॥


धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥27॥

न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः ।
कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥6॥


नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥16॥


नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥42॥


न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥21॥


न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥13॥


न तेन स्थविरो भवति येनास्य पलितं शिरः ।
स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥38॥


न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः ।
भूयोपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥14॥


न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥22॥


न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः ।
न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥1॥


न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्॥30॥


न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥25॥


न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥8॥


न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥29॥


नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः ।
शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥15॥


नमस्ते शारदे देवी काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ 17॥


नमस्ते शारदे देवी वीणा पुस्तकधारिणि ।
विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥12॥


नमस्ते सर्वदेवानां वरदासि हरेः प्रिया ।
या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥10॥


नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि ।
प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥26॥


नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता ।
अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥20॥


नरपतिहितकर्ता द्वेष्यतां याति लोके


जनपदहितकर्ता त्यज्यते पार्थिवेन ।
इति महति विरोधे विद्यमाने समाने


नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥33॥


नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥5॥


नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति ।
तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥4॥


नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः ।
सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥11॥


न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥28॥


न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।
कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥23॥


न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।
खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥37॥


न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥3॥


न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं ।
विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥19॥


न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते ।
तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥9॥


नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं


शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी ।
वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः


सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥7॥


नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते


सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा ।
तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम्


सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥32॥


नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥27॥


नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥44॥


नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥43॥


नायं प्रयाति विकृतिं विरसो न यः स्यात्


न क्षीयते बहुजनैर्नितरां निपीतः ।
जाड्यं निहन्ति रुचिमेति करोति तृप्तिं


नूनं सुभाशितरसोऽन्यरसातिशायी ॥34॥


नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥2॥


निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु


लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा


न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥24॥


निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥39॥


नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः


निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ।
तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते


सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥41॥


निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः ।
विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥35॥


निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः


लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति ।
चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति


ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥36॥


नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥40॥


निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥18॥


नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥31॥

पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् ।
दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥8॥


पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम्


धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि ।
श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः


स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोसि ॥21॥


पञ्चैते देवतरवः मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥24॥


पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया ।
स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥20॥


परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥12॥


परित्राणाय साधूनां विनाशाय च दुश्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥1॥


परिश्रमो मिताहारः भेषजे सुलभे मम


नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् ।
धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं


सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥18॥


परोपकारकरणं नूनं हस्तस्य भूषणम् ।
पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥2॥


परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् ।
यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥7॥


परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् ।
विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥10॥


पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥29॥


पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम्


काले काले व्यजनमिव तं विस्तृतं यः करोति ।
शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं


कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ॥28॥


पादपानां भयं वातात् पद्मानां शिशिराद्भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥4॥


पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥13॥


पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्


नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा


भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥31॥


पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्


व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं


अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥32॥


पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥37॥


पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।
पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ॥36॥


पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥9॥


पिबन्ति नद्यः स्वयमेव नाम्भः


स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति स्वस्यं खलु वारिवाहाः


परोपकाराय सतां विभूतयः ॥6॥


पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही ।
एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥34॥


पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ॥30॥


पुस्तकस्था तु या विद्या परहस्तगतं धनं ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥17॥


पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥16॥


पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा ।
परमेशस्य सा लीला यतः स सर्वशक्तिमान् ॥22॥


पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं ।
मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥11॥


पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् ।
नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥3॥


प्रथमवयसि पीतं तोयमल्पं स्मरन्तः


शिरसि निहितभारा नारिकेला नराणाम् ।
ददति जलमनल्पास्वादमाजीवितान्तं


न हि कृतमुपकारं साधवो विस्मरन्ति ॥27॥


प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं ।
तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥5॥


प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा ।
दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥33॥


प्रलये पवनाघातैः प्रचलन्ति नगा अपि ।
कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥15॥


प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् ।
दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥19॥


प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥25॥


प्राणां त्यजति देशार्थम् पण्दितानां सहायकः ।
य आचरति कल्याणं लोके मानं स विन्दति ॥26॥


प्रारभ्यते न खलु विघ्नभयेन नीचैः


प्राभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः


प्रारब्धमुत्तमजना न परित्यजन्ति ॥14॥


प्रारम्भगुर्वी क्षयिणी क्रमेन


गुर्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना


छायेव मैत्रिः खलसज्जनानाम् ॥23॥


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥35॥

फणिनो बहवः सन्ति भेकभक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥1॥


फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां


पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी


सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥2॥

बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥4॥


बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥5॥


बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥3॥


बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ॥6॥


ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां


स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः ।
वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो


सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ॥7॥

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥8॥


भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥13॥


भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।
देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ॥9॥


भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला


शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी


सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥14॥


भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥10॥


भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः ।
निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनं ॥15॥


भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥12॥


भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥11॥

मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः ।
पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥8॥


मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् ।
मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ॥2॥


मयूरो विहगो रम्यः आनन्दयति मानवान् ।
पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ॥5॥


मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ।
तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥10॥


मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् ।
तद्रोषादिव निर्याता वदनाद्रदनावलिः ॥15॥


महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥12॥


महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रत्याम्बु जाह्नवीसंगात त्रिदशैरपि वन्द्यते ॥13॥


माता मित्रं पिता चेति स्वभावात् त्रितयं हितं ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥1॥


मात्रा समं नास्ति शरीरपोषणं


चिन्तासमं नास्ति शरीरशोषणं ।
मित्रं विना नास्ति शरीर तोषणं


विद्यां विना नास्ति शरीरभूषणं ॥3॥


मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥14॥


मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः ।
तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ॥17॥


मुखं पद्मदलाकारं वाणी चन्दनशीतला ।
हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ॥4॥


मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥7॥


मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा ।
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥6॥


मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ॥9॥


मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः ।
मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यं ॥11॥


मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥16॥


मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा


क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः


सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥18॥

यत्र रामकथागानं तत्रास्ते हनुमान् यथा ।
संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥21॥


यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥30॥


यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि ।
यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥31॥


यथा देशस्तथा भाषा यथा राजा तथा प्रजा ।
यथा भूमिस्तथा तोयं यथा बीजस्तथांकुरः ॥1॥


यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वत्भूतसमागमः ॥13॥


यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥17॥


यथैकेन न हस्तेन तालिका सम्प्रपद्यते ।
तथोद्यमपरित्यक्तं कर्म नोत्पादयेत् फलम् ॥15॥


यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ॥27॥


यदि वा याति गोविन्दो मथुरातः पुनः सखी ।
राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥29॥


यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥22॥


यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥3॥


यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः ।
यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ॥28॥


ययोरैव समं वित्तं ययोरैव समं कुलम् ।
तयोमैर्त्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ॥26॥


यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥23॥


यस्यास्ति वित्तं स वरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥14॥


यस्मिन् देशे न संमानो न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत् ॥8॥


यस्तु संचरते देशान् सेवते यस्तु पण्डितान् ।
तस्य विस्तारिता बुधिस्तैलबिन्दुरिवाम्भसि ॥5॥


यस्य कस्य तरोर्मूलं येन केनापि मिश्रितम् ।
यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥11॥


यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥2॥


यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ॥20॥


या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता


या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता


सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥4॥


याचते कार्यकाले यः स किं भृत्यो स किं सुहृद् ।
भृत्यात्सम्भावयेत् यस्तु कार्यकाले स किं प्रभुः ॥18॥


यां चिन्तयामि सततं मयि सा विरक्ता


साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।
अस्मत्कृते च परितुष्यति काचिदन्या


धिक् तां च तं च मदनं च इमां च मां च ॥25॥


युधिष्ठिरो कस्य पुत्रो गंगा वहति कीदृशी ।
हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः ॥12॥


येन केन प्रकारेण यस्य कस्यापि देहिनः ।
संतोषं जनयेत् प्राज्ञस्तदेवेश्वरपूजनम् ॥9॥


ये नाम केचिदिह प्रथयन्यवज्ञाम्


जानन्तु ते किमपि तान्प्रति नैष यत्नः ।
उत्पस्यते सति मम कोऽपि समानधर्मा


कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥19॥


येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥10॥


योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः ।
नैवान्यो विद्यते पन्था लोकसंघटनं विना ॥24॥


यो धृवाणि परित्यज्य अधृवाणि निषेवते ।
धृवाणि तस्य नश्यन्ति अधृवं नष्टमेव च ॥16॥


यो न संचरते देशान् सेवते यो न पण्डीतान् ।
तस्य संकुचिता बुधिर्धृतबिन्दुरिवाम्भसि ॥6॥


यौवनं धनसंपत्तिः प्रभुत्त्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥7॥

रजकश्चर्मकारश्च नटो वरुड एव च ।
कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥9॥


रत्नैर्महाहैर्स्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥3॥


रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः


निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः


क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥8॥


रात्रिर्गमिष्यति भविष्यति सुप्रभातं


भास्वानुदेष्यति हसिष्यति पंकजश्रीः ।
इत्थं विचिन्तयति कोषगते द्विरेफे


हा हन्त हन्त नलिनीं गज उज्जहार ॥4॥


रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः ।
पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥6॥


रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम्


प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलादपि ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽपि गोरक्षणे


खिन्नाहं तव याचनात् कुरु कृषिं भिक्षाटनं मा कृथाः ॥11॥


रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य करोति शब्दं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥12॥


रामायणम् महाकाव्यम् महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥7॥


राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च ।
एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ॥2॥


रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥1॥


रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्


अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः ।
केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा


यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥5॥


रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं


राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय ।
सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता


राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ॥10॥

लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरीचन्द्रमाः


गावः कामदुहः सुरेश्वरगजो रम्भादि देवांगनाः ।
अश्वः सप्तमुखः विषं हरिधनु शंखोऽमृतं चाम्बुधेः


रत्नानीह चतुर्दशं प्रतिदिनं कुर्वन्तु वो मंगलम् ॥16॥


लब्ध्वा तीक्ष्णं रवेस्तेजः शान्तं शीतकरो वहन् ।
सर्वान् सन्तोषयन् सोमः ओषधीशो विराजते ॥13॥


लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाः ।
शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥20॥


लाघवं कर्मसामथ्र्यं स्थैर्यम् क्लेशसहिष्णुता ।
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥19॥


लालने बहवो दोषास्ताडने बहवो गुणाः ।
अतश्छात्रश्च पुत्रश्च ताडयेन्न तु लालयेत् ॥17॥


लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥14॥


लोभमूलानि पापानि संकटानि तथैव च ।
लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति ॥15॥


लोभाविष्टो नरो वित्तम् वीक्ष्यते न तु संकटम् ।
दुग्धं पश्यति मार्जारी न तथा लगुडाहतिम् ॥18॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥16॥


वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥20॥


वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषं केषां न ते वन्द्याः ॥15॥


वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥24॥


वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा ।
मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥5॥


वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः ।
सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥11॥


वरं पर्वतदुगेर्षु भ्रान्तं वनचरैः सह ।
न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥26॥


वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥13॥


वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥29॥


वरं भृत्यविहीनस्य जीवनं श्रमपूरितं ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥12॥


वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥25॥


वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं ।
पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥19॥


वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः ।
आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥28॥


वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि ।
तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥8॥


वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥17॥


वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्


मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते


यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥40॥


वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥36॥


वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् ।
यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥33॥


वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनातु भुवनं पुण्या रामायणमहानदी ॥18॥


वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥32॥


विराटनगरे राजन् कीचकादुपकीचकम् ।
अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥39॥


विलक्षणः शब्दकोषः विद्यते तव भारति ।
व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥30॥


विश्वाभिरामगुणगौरवगुम्फितानाम्


रोषोऽपि निर्मलधियां रमणीय एव ।
लोकप्रियैः परिमलैः परिपूरितस्य


काश्मीरजस्य कटुतापि नितान्तरम्या ॥38॥


वृक्षाग्रवासी न च पक्षिराजः


त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी


जलं च बिभ्रन्न घटो न मेघः ॥35॥


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥34॥


व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः ।
खनितेव हि कूपस्य प्रासादस्येव कारकः ॥37॥

श-स-ष

संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् ।
प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥35॥


सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन ।
घटी पिबति पानीयं ताड्यते झल्लरी यथा ॥46॥


स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥13॥


सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं ।
अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥23॥


सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥40॥


सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥17॥


सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।
देहः परहिते यस्य कलिस्तस्य करोति किम् ॥3॥


सदाचारेण सर्वेषां शुद्धं भवति मानसम् ।
निर्मलं च विशुद्धं च मानसं देवमन्दिरम् ॥1॥


सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते


मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं ज्ञायते


प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥22॥


सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानां एतश्चेतश्च धावताम् ॥43॥


सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः ।
स्वामी पयोधिरुदरं कृपणोऽग्निर्यमो गृहम् ॥28॥


समुद्रवसने देवि पर्वतावलिभूषिते ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥10॥


सम्पदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥16॥


सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वम् मूढास्तु जल्पन्ति गुणैर्विहीनाः ॥14॥


सरस्वति नमस्तुभ्यं वरदे कामरूपिणी ।
विश्वरूपे विशालाक्षी विद्यां देहि शुभङ्करी ॥48॥


सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् ।
मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् ॥33॥


सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥44॥


सर्पराज नमामि त्वां क्रूरमप्युपकारकम् ।
क्षेत्रं रक्षसि चास्माकं शुद्धस्त्वं सुन्दरस्तथा ॥49॥


सर्पा: पिबन्ति पवनं न च दुर्बलास्ते


शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालाम्


सन्तोष एव पुरुषस्य परं निधानम् ॥34॥


सर्वत्र देशे गुणवान् शोभते प्रेरितो नरः ।
मणिः शीर्शे गले बाहौ यत्र कुत्रापि शोभते ॥19॥


सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत् ।
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ॥11॥


सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे महत्त्वमिच्छन्ति राष्ट्रं तदवसीदति ॥8॥


सहसा विदधीत न क्रियां अविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव सम्पदा ॥47॥


संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥45॥


साक्षराः विपरीताश्चेद्राक्षसा एव केवलम् ।
सरसो विपरीतश्चेत्सरसत्त्वं न मुञ्चति ॥38॥


सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी


वृत्तिर्वन्यफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।
तद्ध्यानामृतपूरमग्नमनसां येषामियं निवृतिः


तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा ॥25॥


साहित्य सङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पषूणाम् ॥32॥


सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां तेजसां हि न वयः समीक्ष्यते ॥31॥


सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्पराः ।
बुधजने गुरुता विमलं यशः भवति पुण्यतरोः फलमीदृशम् ॥6॥


सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥7॥


सुभाषितरसास्वादः सज्जनैः सह सङ्गतिः ।
सेवा विवेकिभूपस्य दुःखनिर्मूलनं त्रयम् ॥2॥


सुभाषितेन गीतेन युवतीनां च लीलया ।
यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥30॥


सुलभाः पुरुषा लोके सततं प्रियवादिनः ।
अप्रियस्य च शब्दस्य वक्ता श्रोता च दुर्लभः ॥27॥


सुखं हि दुःखान्यनुभूय शोभते


घनान्धकारेश्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रतां


धृतः शरीरेण मृतः स जीवति ॥24॥


सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥4॥


सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु पण्डिताः समदर्शनाः ॥36॥


सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥29॥


सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः ॥12॥


सेवितव्यो महावृक्षः फलच्छायासमान्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥18॥


सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।
तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥15॥


स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥5॥


स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥41॥


स्नेहं दयां च सौख्यं च यदि वा जीवनमपि ।
उद्धारणाय नारीणां मुञ्चतो नास्ति मे व्यथा ॥42॥


स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥9॥


स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥20॥


स्वयं महेषः श्वशुरः नगेशः सखः धनेशः तनयो गणेशः ।
तथापि भीक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा ॥21॥


स्वस्ति श्रीभोजराजन् त्वमखिलभुवने धार्मिकः सत्यवक्ता


पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयाः ।
तास्त्वं देहीति राजन् सकलबुधजनैर्ज्ञायते सत्यमेतद्


नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥26॥


स्वातन्त्र्यो हि मनुष्याणामधिकारो स्वभावजः ।
तमहं प्रार्थये नित्यं लोकमान्यवचस्त्विदम् ॥39॥


स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥37॥






सम्बन्धित प्रश्न



Comments



नीचे दिए गए विषय पर सवाल जवाब के लिए टॉपिक के लिंक पर क्लिक करें Culture Current affairs International Relations Security and Defence Social Issues English Antonyms English Language English Related Words English Vocabulary Ethics and Values Geography Geography - india Geography -physical Geography-world River Gk GK in Hindi (Samanya Gyan) Hindi language History History - ancient History - medieval History - modern History-world Age Aptitude- Ratio Aptitude-hindi Aptitude-Number System Aptitude-speed and distance Aptitude-Time and works Area Art and Culture Average Decimal Geometry Interest L.C.M.and H.C.F Mixture Number systems Partnership Percentage Pipe and Tanki Profit and loss Ratio Series Simplification Time and distance Train Trigonometry Volume Work and time Biology Chemistry Science Science and Technology Chattishgarh Delhi Gujarat Haryana Jharkhand Jharkhand GK Madhya Pradesh Maharashtra Rajasthan States Uttar Pradesh Uttarakhand Bihar Computer Knowledge Economy Indian culture Physics Polity

Labels: , , , , ,
अपना सवाल पूछेंं या जवाब दें।






Register to Comment